वांछित मन्त्र चुनें

अ॒यं ते॑ अ॒स्म्युप॒ मेह्य॒र्वाङ्प्र॑तीची॒नः स॑हुरे विश्वधायः । मन्यो॑ वज्रिन्न॒भि मामा व॑वृत्स्व॒ हना॑व॒ दस्यूँ॑रु॒त बो॑ध्या॒पेः ॥

अंग्रेज़ी लिप्यंतरण

ayaṁ te asmy upa mehy arvāṅ pratīcīnaḥ sahure viśvadhāyaḥ | manyo vajrinn abhi mām ā vavṛtsva hanāva dasyūm̐r uta bodhy āpeḥ ||

पद पाठ

अ॒यम् । ते॒ । अ॒स्मि॒ । उप॑ । मा॒ । आ । इ॒हि॒ । अ॒र्वाङ् । प्र॒ती॒ची॒नः । स॒हु॒रे॒ । वि॒श्व॒ऽधा॒यः॒ । मन्यो॒ इति॑ । व॒ज्रि॒न् । अ॒भि । माम् । आ । व॒वृ॒त्स्व॒ । हना॑व । दस्यू॑न् । उ॒त । बो॒धि॒ । आ॒पेः ॥ १०.८३.६

ऋग्वेद » मण्डल:10» सूक्त:83» मन्त्र:6 | अष्टक:8» अध्याय:3» वर्ग:18» मन्त्र:6 | मण्डल:10» अनुवाक:6» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सहुरे वज्रिन्) हे सहनशील ओजस्वी ! (विश्वधायः-मन्यो) विश्वकर्म के धारक आत्मप्रभाव या स्वाभिमान ! (अयं ते-अस्मि) यह मैं तेरा उपयोग करनेवाला हूँ (प्रतीचीनः) तू प्रतिगन्ता प्राप्त होनेवाला (अर्वाङ्) इधर (मा-उप-इहि) मेरे प्रति प्राप्त हो-मेरे में स्थिर हो (माम्-अभि) मेरी ओर (आ ववृत्स्व) भलीभाँति वर्तमान रह (दस्यून् हनाव) क्षय करनेवालों को हम दोनों नष्ट करें (उत) और (आपेः-बोधि) मुझ स्वसम्बन्धी को चेता ॥६॥
भावार्थभाषाः - आत्मप्रभाव या स्वाभिमान शक्तिशाली पदार्थ है, सब कर्मों के करने में समर्थ है, इसका ठीक-ठीक उपयोग करके मनुष्य बहुत कार्य सिद्ध कर सकता है ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सहुरे वज्रिन् विश्वधायः-मन्यो) हे सहनशील ओजस्विन् विश्वस्य कर्मणो धर्तः आत्मप्रभाव ! (अयं ते-अस्मि) एषोऽहं तवोपयोक्तास्मि (प्रतीचीनः-अर्वाङ् मा-उप-इहि) त्वं प्रतिगन्ता-अवरे माम्प्रत्युपगच्छ-मयि स्थिरो भव (माम्-अभि आ ववृत्स्व) माम्प्रति समन्ताद् वर्तस्व (दस्यून् हनाव) क्षयकर्तॄन् नाशयाव (उत) अपि (आपेः-बोधि) आपिम् “व्यत्ययेन द्वितीयास्थाने षष्ठी” स्वसम्बन्धिनं मां बोधय-चेतय ॥६॥